A 426-2 Śiśubodhinī on Samāviveka
Manuscript culture infobox
Filmed in: A 426/2
Title: Samarasāra
Dimensions: 30 x 12.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:
Reel No. A 426/2
Inventory No. 59752
Title Śiśubodhinī
Remarks a commentary on Nīlakaṇṭha's Samāviveka by Mādhava
Author Mādhava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.3 x 12.2 cm
Binding Hole
Folios 15
Lines per Folio 10–11
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/722
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
heraṃbaṃ bhuvanasthaśīrṣamadhulid dhaṃsaktapādāṃbujaṃ (!)
gaurīhṛtkamalaprakāśataraṇiṃ vighnāṭhavīpāvakam (!) ||
dṛśyad vairikulāṃtakaṃ sumanasāṃ (2) śrīsiddhisuddhipradaṃ (!)
sindūrāruṇagaṇḍayugmam aniśaṃ bhālauṣadhīśaṃ bhaje || 1 ||
prabhākaraṃ sarvajagatprabhākaraṃ
trayī ⟪ya⟫ tanuṃ brahmaharīśvarātmakam ||
lokasya sṛṣṭi(3)sthitināsakārakaṃ
vande grahādhīśam abhīṣṭasiddhaye || 2 || (fol. 1r1–3)
End
evam adhyāyacatuṣṭayātmakaṃ prakaraṇaṃ nīlakaṃṭho ʼvocat kathayāmāsa | anyac caraṇatrayaṃ prāgvat | vacaparibhāṣaṇa ity asmāt vyā(4)prakathana ity asmāt kṛta vacyādeśād vā luṅy avocad iti rūpaṃ siddham iti śivam || 15 ||
vidvadvidhijñagaṇaṃsevitapā⟪pa⟫dapadmaṃ
govindasaṃ(5)jñasutamādhavanirmitāyām |
śrīvarṣaṃtatravivṛtau (!) śiśubodhavatyāṃ
†muṃthāsameśakhaprariṣṭaphalaṃ† samāptam || 1 || || (fol. 15v3–5)
Colophon
iti śrīvidvaddai(6)vajñamukuṭabhūṣaṇagovindajyotivitsūnumādhavajyotirvidviracitāyāṃ (!) samāvivekaṭīkāyāṃ śiśubodhinyo (!) varṣādhīśamu(7)thahāriṣṭabhaṃgaphalātmakaṃ (!) prakaraṇaṃ samāptim agamat || || śrī || || (fol. 15v5–7)
Microfilm Details
Reel No. A 426/2
Date of Filming 03-10-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 12-10-2006