A 426-2 Śiśubodhinī on Samāviveka

Manuscript culture infobox

Filmed in: A 426/2
Title: Samarasāra
Dimensions: 30 x 12.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:

Reel No. A 426/2

Inventory No. 59752

Title Śiśubodhinī

Remarks a commentary on Nīlakaṇṭha's Samāviveka by Mādhava

Author Mādhava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.3 x 12.2 cm

Binding Hole

Folios 15

Lines per Folio 10–11

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/722

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

heraṃbaṃ bhuvanasthaśīrṣamadhulid dhaṃsaktapādāṃbujaṃ (!)
gaurīhṛtkamalaprakāśataraṇiṃ vighnāṭhavīpāvakam (!) ||
dṛśyad vairikulāṃtakaṃ sumanasāṃ (2) śrīsiddhisuddhipradaṃ (!)
sindūrāruṇagaṇḍayugmam aniśaṃ bhālauṣadhīśaṃ bhaje || 1 ||

prabhākaraṃ sarvajagatprabhākaraṃ
trayī ⟪ya⟫ tanuṃ brahmaharīśvarātmakam ||
lokasya sṛṣṭi(3)sthitināsakārakaṃ
vande grahādhīśam abhīṣṭasiddhaye || 2 || (fol. 1r1–3)

End

evam adhyāyacatuṣṭayātmakaṃ prakaraṇaṃ nīlakaṃṭho ʼvocat kathayāmāsa | anyac caraṇatrayaṃ prāgvat | vacaparibhāṣaṇa ity asmāt vyā(4)prakathana ity asmāt kṛta vacyādeśād vā luṅy avocad iti rūpaṃ siddham iti śivam || 15 ||

vidvadvidhijñagaṇaṃsevitapā⟪pa⟫dapadmaṃ
govindasaṃ(5)jñasutamādhavanirmitāyām |
śrīvarṣaṃtatravivṛtau (!) śiśubodhavatyāṃ
†muṃthāsameśakhaprariṣṭaphalaṃ† samāptam || 1 ||    || (fol. 15v3–5)

Colophon

iti śrīvidvaddai(6)vajñamukuṭabhūṣaṇagovindajyotivitsūnumādhavajyotirvidviracitāyāṃ (!) samāvivekaṭīkāyāṃ śiśubodhinyo (!) varṣādhīśamu(7)thahāriṣṭabhaṃgaphalātmakaṃ (!) prakaraṇaṃ samāptim agamat ||    || śrī ||    || (fol. 15v5–7)

Microfilm Details

Reel No. A 426/2

Date of Filming 03-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 12-10-2006